| Singular | Dual | Plural |
Nominative |
रथधूर्गतम्
rathadhūrgatam
|
रथधूर्गते
rathadhūrgate
|
रथधूर्गतानि
rathadhūrgatāni
|
Vocative |
रथधूर्गत
rathadhūrgata
|
रथधूर्गते
rathadhūrgate
|
रथधूर्गतानि
rathadhūrgatāni
|
Accusative |
रथधूर्गतम्
rathadhūrgatam
|
रथधूर्गते
rathadhūrgate
|
रथधूर्गतानि
rathadhūrgatāni
|
Instrumental |
रथधूर्गतेन
rathadhūrgatena
|
रथधूर्गताभ्याम्
rathadhūrgatābhyām
|
रथधूर्गतैः
rathadhūrgataiḥ
|
Dative |
रथधूर्गताय
rathadhūrgatāya
|
रथधूर्गताभ्याम्
rathadhūrgatābhyām
|
रथधूर्गतेभ्यः
rathadhūrgatebhyaḥ
|
Ablative |
रथधूर्गतात्
rathadhūrgatāt
|
रथधूर्गताभ्याम्
rathadhūrgatābhyām
|
रथधूर्गतेभ्यः
rathadhūrgatebhyaḥ
|
Genitive |
रथधूर्गतस्य
rathadhūrgatasya
|
रथधूर्गतयोः
rathadhūrgatayoḥ
|
रथधूर्गतानाम्
rathadhūrgatānām
|
Locative |
रथधूर्गते
rathadhūrgate
|
रथधूर्गतयोः
rathadhūrgatayoḥ
|
रथधूर्गतेषु
rathadhūrgateṣu
|