| Singular | Dual | Plural |
Nominative |
रथधुर्यः
rathadhuryaḥ
|
रथधुर्यौ
rathadhuryau
|
रथधुर्याः
rathadhuryāḥ
|
Vocative |
रथधुर्य
rathadhurya
|
रथधुर्यौ
rathadhuryau
|
रथधुर्याः
rathadhuryāḥ
|
Accusative |
रथधुर्यम्
rathadhuryam
|
रथधुर्यौ
rathadhuryau
|
रथधुर्यान्
rathadhuryān
|
Instrumental |
रथधुर्येण
rathadhuryeṇa
|
रथधुर्याभ्याम्
rathadhuryābhyām
|
रथधुर्यैः
rathadhuryaiḥ
|
Dative |
रथधुर्याय
rathadhuryāya
|
रथधुर्याभ्याम्
rathadhuryābhyām
|
रथधुर्येभ्यः
rathadhuryebhyaḥ
|
Ablative |
रथधुर्यात्
rathadhuryāt
|
रथधुर्याभ्याम्
rathadhuryābhyām
|
रथधुर्येभ्यः
rathadhuryebhyaḥ
|
Genitive |
रथधुर्यस्य
rathadhuryasya
|
रथधुर्ययोः
rathadhuryayoḥ
|
रथधुर्याणाम्
rathadhuryāṇām
|
Locative |
रथधुर्ये
rathadhurye
|
रथधुर्ययोः
rathadhuryayoḥ
|
रथधुर्येषु
rathadhuryeṣu
|