Singular | Dual | Plural | |
Nominative |
रथनाभिः
rathanābhiḥ |
रथनाभी
rathanābhī |
रथनाभयः
rathanābhayaḥ |
Vocative |
रथनाभे
rathanābhe |
रथनाभी
rathanābhī |
रथनाभयः
rathanābhayaḥ |
Accusative |
रथनाभिम्
rathanābhim |
रथनाभी
rathanābhī |
रथनाभीः
rathanābhīḥ |
Instrumental |
रथनाभ्या
rathanābhyā |
रथनाभिभ्याम्
rathanābhibhyām |
रथनाभिभिः
rathanābhibhiḥ |
Dative |
रथनाभये
rathanābhaye रथनाभ्यै rathanābhyai |
रथनाभिभ्याम्
rathanābhibhyām |
रथनाभिभ्यः
rathanābhibhyaḥ |
Ablative |
रथनाभेः
rathanābheḥ रथनाभ्याः rathanābhyāḥ |
रथनाभिभ्याम्
rathanābhibhyām |
रथनाभिभ्यः
rathanābhibhyaḥ |
Genitive |
रथनाभेः
rathanābheḥ रथनाभ्याः rathanābhyāḥ |
रथनाभ्योः
rathanābhyoḥ |
रथनाभीनाम्
rathanābhīnām |
Locative |
रथनाभौ
rathanābhau रथनाभ्याम् rathanābhyām |
रथनाभ्योः
rathanābhyoḥ |
रथनाभिषु
rathanābhiṣu |