| Singular | Dual | Plural |
Nominative |
रथंतरः
rathaṁtaraḥ
|
रथंतरौ
rathaṁtarau
|
रथंतराः
rathaṁtarāḥ
|
Vocative |
रथंतर
rathaṁtara
|
रथंतरौ
rathaṁtarau
|
रथंतराः
rathaṁtarāḥ
|
Accusative |
रथंतरम्
rathaṁtaram
|
रथंतरौ
rathaṁtarau
|
रथंतरान्
rathaṁtarān
|
Instrumental |
रथंतरेण
rathaṁtareṇa
|
रथंतराभ्याम्
rathaṁtarābhyām
|
रथंतरैः
rathaṁtaraiḥ
|
Dative |
रथंतराय
rathaṁtarāya
|
रथंतराभ्याम्
rathaṁtarābhyām
|
रथंतरेभ्यः
rathaṁtarebhyaḥ
|
Ablative |
रथंतरात्
rathaṁtarāt
|
रथंतराभ्याम्
rathaṁtarābhyām
|
रथंतरेभ्यः
rathaṁtarebhyaḥ
|
Genitive |
रथंतरस्य
rathaṁtarasya
|
रथंतरयोः
rathaṁtarayoḥ
|
रथंतराणाम्
rathaṁtarāṇām
|
Locative |
रथंतरे
rathaṁtare
|
रथंतरयोः
rathaṁtarayoḥ
|
रथंतरेषु
rathaṁtareṣu
|