Sanskrit tools

Sanskrit declension


Declension of रथंतरपृष्ठ rathaṁtarapṛṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथंतरपृष्ठः rathaṁtarapṛṣṭhaḥ
रथंतरपृष्ठौ rathaṁtarapṛṣṭhau
रथंतरपृष्ठाः rathaṁtarapṛṣṭhāḥ
Vocative रथंतरपृष्ठ rathaṁtarapṛṣṭha
रथंतरपृष्ठौ rathaṁtarapṛṣṭhau
रथंतरपृष्ठाः rathaṁtarapṛṣṭhāḥ
Accusative रथंतरपृष्ठम् rathaṁtarapṛṣṭham
रथंतरपृष्ठौ rathaṁtarapṛṣṭhau
रथंतरपृष्ठान् rathaṁtarapṛṣṭhān
Instrumental रथंतरपृष्ठेन rathaṁtarapṛṣṭhena
रथंतरपृष्ठाभ्याम् rathaṁtarapṛṣṭhābhyām
रथंतरपृष्ठैः rathaṁtarapṛṣṭhaiḥ
Dative रथंतरपृष्ठाय rathaṁtarapṛṣṭhāya
रथंतरपृष्ठाभ्याम् rathaṁtarapṛṣṭhābhyām
रथंतरपृष्ठेभ्यः rathaṁtarapṛṣṭhebhyaḥ
Ablative रथंतरपृष्ठात् rathaṁtarapṛṣṭhāt
रथंतरपृष्ठाभ्याम् rathaṁtarapṛṣṭhābhyām
रथंतरपृष्ठेभ्यः rathaṁtarapṛṣṭhebhyaḥ
Genitive रथंतरपृष्ठस्य rathaṁtarapṛṣṭhasya
रथंतरपृष्ठयोः rathaṁtarapṛṣṭhayoḥ
रथंतरपृष्ठानाम् rathaṁtarapṛṣṭhānām
Locative रथंतरपृष्ठे rathaṁtarapṛṣṭhe
रथंतरपृष्ठयोः rathaṁtarapṛṣṭhayoḥ
रथंतरपृष्ठेषु rathaṁtarapṛṣṭheṣu