| Singular | Dual | Plural |
Nominative |
रथंतरपृष्ठा
rathaṁtarapṛṣṭhā
|
रथंतरपृष्ठे
rathaṁtarapṛṣṭhe
|
रथंतरपृष्ठाः
rathaṁtarapṛṣṭhāḥ
|
Vocative |
रथंतरपृष्ठे
rathaṁtarapṛṣṭhe
|
रथंतरपृष्ठे
rathaṁtarapṛṣṭhe
|
रथंतरपृष्ठाः
rathaṁtarapṛṣṭhāḥ
|
Accusative |
रथंतरपृष्ठाम्
rathaṁtarapṛṣṭhām
|
रथंतरपृष्ठे
rathaṁtarapṛṣṭhe
|
रथंतरपृष्ठाः
rathaṁtarapṛṣṭhāḥ
|
Instrumental |
रथंतरपृष्ठया
rathaṁtarapṛṣṭhayā
|
रथंतरपृष्ठाभ्याम्
rathaṁtarapṛṣṭhābhyām
|
रथंतरपृष्ठाभिः
rathaṁtarapṛṣṭhābhiḥ
|
Dative |
रथंतरपृष्ठायै
rathaṁtarapṛṣṭhāyai
|
रथंतरपृष्ठाभ्याम्
rathaṁtarapṛṣṭhābhyām
|
रथंतरपृष्ठाभ्यः
rathaṁtarapṛṣṭhābhyaḥ
|
Ablative |
रथंतरपृष्ठायाः
rathaṁtarapṛṣṭhāyāḥ
|
रथंतरपृष्ठाभ्याम्
rathaṁtarapṛṣṭhābhyām
|
रथंतरपृष्ठाभ्यः
rathaṁtarapṛṣṭhābhyaḥ
|
Genitive |
रथंतरपृष्ठायाः
rathaṁtarapṛṣṭhāyāḥ
|
रथंतरपृष्ठयोः
rathaṁtarapṛṣṭhayoḥ
|
रथंतरपृष्ठानाम्
rathaṁtarapṛṣṭhānām
|
Locative |
रथंतरपृष्ठायाम्
rathaṁtarapṛṣṭhāyām
|
रथंतरपृष्ठयोः
rathaṁtarapṛṣṭhayoḥ
|
रथंतरपृष्ठासु
rathaṁtarapṛṣṭhāsu
|