Sanskrit tools

Sanskrit declension


Declension of रथंतरपृष्ठा rathaṁtarapṛṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथंतरपृष्ठा rathaṁtarapṛṣṭhā
रथंतरपृष्ठे rathaṁtarapṛṣṭhe
रथंतरपृष्ठाः rathaṁtarapṛṣṭhāḥ
Vocative रथंतरपृष्ठे rathaṁtarapṛṣṭhe
रथंतरपृष्ठे rathaṁtarapṛṣṭhe
रथंतरपृष्ठाः rathaṁtarapṛṣṭhāḥ
Accusative रथंतरपृष्ठाम् rathaṁtarapṛṣṭhām
रथंतरपृष्ठे rathaṁtarapṛṣṭhe
रथंतरपृष्ठाः rathaṁtarapṛṣṭhāḥ
Instrumental रथंतरपृष्ठया rathaṁtarapṛṣṭhayā
रथंतरपृष्ठाभ्याम् rathaṁtarapṛṣṭhābhyām
रथंतरपृष्ठाभिः rathaṁtarapṛṣṭhābhiḥ
Dative रथंतरपृष्ठायै rathaṁtarapṛṣṭhāyai
रथंतरपृष्ठाभ्याम् rathaṁtarapṛṣṭhābhyām
रथंतरपृष्ठाभ्यः rathaṁtarapṛṣṭhābhyaḥ
Ablative रथंतरपृष्ठायाः rathaṁtarapṛṣṭhāyāḥ
रथंतरपृष्ठाभ्याम् rathaṁtarapṛṣṭhābhyām
रथंतरपृष्ठाभ्यः rathaṁtarapṛṣṭhābhyaḥ
Genitive रथंतरपृष्ठायाः rathaṁtarapṛṣṭhāyāḥ
रथंतरपृष्ठयोः rathaṁtarapṛṣṭhayoḥ
रथंतरपृष्ठानाम् rathaṁtarapṛṣṭhānām
Locative रथंतरपृष्ठायाम् rathaṁtarapṛṣṭhāyām
रथंतरपृष्ठयोः rathaṁtarapṛṣṭhayoḥ
रथंतरपृष्ठासु rathaṁtarapṛṣṭhāsu