| Singular | Dual | Plural |
Nominative |
रथंतरवर्णा
rathaṁtaravarṇā
|
रथंतरवर्णे
rathaṁtaravarṇe
|
रथंतरवर्णाः
rathaṁtaravarṇāḥ
|
Vocative |
रथंतरवर्णे
rathaṁtaravarṇe
|
रथंतरवर्णे
rathaṁtaravarṇe
|
रथंतरवर्णाः
rathaṁtaravarṇāḥ
|
Accusative |
रथंतरवर्णाम्
rathaṁtaravarṇām
|
रथंतरवर्णे
rathaṁtaravarṇe
|
रथंतरवर्णाः
rathaṁtaravarṇāḥ
|
Instrumental |
रथंतरवर्णया
rathaṁtaravarṇayā
|
रथंतरवर्णाभ्याम्
rathaṁtaravarṇābhyām
|
रथंतरवर्णाभिः
rathaṁtaravarṇābhiḥ
|
Dative |
रथंतरवर्णायै
rathaṁtaravarṇāyai
|
रथंतरवर्णाभ्याम्
rathaṁtaravarṇābhyām
|
रथंतरवर्णाभ्यः
rathaṁtaravarṇābhyaḥ
|
Ablative |
रथंतरवर्णायाः
rathaṁtaravarṇāyāḥ
|
रथंतरवर्णाभ्याम्
rathaṁtaravarṇābhyām
|
रथंतरवर्णाभ्यः
rathaṁtaravarṇābhyaḥ
|
Genitive |
रथंतरवर्णायाः
rathaṁtaravarṇāyāḥ
|
रथंतरवर्णयोः
rathaṁtaravarṇayoḥ
|
रथंतरवर्णानाम्
rathaṁtaravarṇānām
|
Locative |
रथंतरवर्णायाम्
rathaṁtaravarṇāyām
|
रथंतरवर्णयोः
rathaṁtaravarṇayoḥ
|
रथंतरवर्णासु
rathaṁtaravarṇāsu
|