| Singular | Dual | Plural |
Nominative |
रथंतरवर्णम्
rathaṁtaravarṇam
|
रथंतरवर्णे
rathaṁtaravarṇe
|
रथंतरवर्णानि
rathaṁtaravarṇāni
|
Vocative |
रथंतरवर्ण
rathaṁtaravarṇa
|
रथंतरवर्णे
rathaṁtaravarṇe
|
रथंतरवर्णानि
rathaṁtaravarṇāni
|
Accusative |
रथंतरवर्णम्
rathaṁtaravarṇam
|
रथंतरवर्णे
rathaṁtaravarṇe
|
रथंतरवर्णानि
rathaṁtaravarṇāni
|
Instrumental |
रथंतरवर्णेन
rathaṁtaravarṇena
|
रथंतरवर्णाभ्याम्
rathaṁtaravarṇābhyām
|
रथंतरवर्णैः
rathaṁtaravarṇaiḥ
|
Dative |
रथंतरवर्णाय
rathaṁtaravarṇāya
|
रथंतरवर्णाभ्याम्
rathaṁtaravarṇābhyām
|
रथंतरवर्णेभ्यः
rathaṁtaravarṇebhyaḥ
|
Ablative |
रथंतरवर्णात्
rathaṁtaravarṇāt
|
रथंतरवर्णाभ्याम्
rathaṁtaravarṇābhyām
|
रथंतरवर्णेभ्यः
rathaṁtaravarṇebhyaḥ
|
Genitive |
रथंतरवर्णस्य
rathaṁtaravarṇasya
|
रथंतरवर्णयोः
rathaṁtaravarṇayoḥ
|
रथंतरवर्णानाम्
rathaṁtaravarṇānām
|
Locative |
रथंतरवर्णे
rathaṁtaravarṇe
|
रथंतरवर्णयोः
rathaṁtaravarṇayoḥ
|
रथंतरवर्णेषु
rathaṁtaravarṇeṣu
|