Sanskrit tools

Sanskrit declension


Declension of रथंतरसामन् rathaṁtarasāman, f.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative रथंतरसामा rathaṁtarasāmā
रथंतरसामानौ rathaṁtarasāmānau
रथंतरसामानः rathaṁtarasāmānaḥ
Vocative रथंतरसामन् rathaṁtarasāman
रथंतरसामानौ rathaṁtarasāmānau
रथंतरसामानः rathaṁtarasāmānaḥ
Accusative रथंतरसामानम् rathaṁtarasāmānam
रथंतरसामानौ rathaṁtarasāmānau
रथंतरसाम्नः rathaṁtarasāmnaḥ
Instrumental रथंतरसाम्ना rathaṁtarasāmnā
रथंतरसामभ्याम् rathaṁtarasāmabhyām
रथंतरसामभिः rathaṁtarasāmabhiḥ
Dative रथंतरसाम्ने rathaṁtarasāmne
रथंतरसामभ्याम् rathaṁtarasāmabhyām
रथंतरसामभ्यः rathaṁtarasāmabhyaḥ
Ablative रथंतरसाम्नः rathaṁtarasāmnaḥ
रथंतरसामभ्याम् rathaṁtarasāmabhyām
रथंतरसामभ्यः rathaṁtarasāmabhyaḥ
Genitive रथंतरसाम्नः rathaṁtarasāmnaḥ
रथंतरसाम्नोः rathaṁtarasāmnoḥ
रथंतरसाम्नाम् rathaṁtarasāmnām
Locative रथंतरसाम्नि rathaṁtarasāmni
रथंतरसामनि rathaṁtarasāmani
रथंतरसाम्नोः rathaṁtarasāmnoḥ
रथंतरसामसु rathaṁtarasāmasu