Singular | Dual | Plural | |
Nominative |
रथंतरसामा
rathaṁtarasāmā |
रथंतरसामानौ
rathaṁtarasāmānau |
रथंतरसामानः
rathaṁtarasāmānaḥ |
Vocative |
रथंतरसामन्
rathaṁtarasāman |
रथंतरसामानौ
rathaṁtarasāmānau |
रथंतरसामानः
rathaṁtarasāmānaḥ |
Accusative |
रथंतरसामानम्
rathaṁtarasāmānam |
रथंतरसामानौ
rathaṁtarasāmānau |
रथंतरसाम्नः
rathaṁtarasāmnaḥ |
Instrumental |
रथंतरसाम्ना
rathaṁtarasāmnā |
रथंतरसामभ्याम्
rathaṁtarasāmabhyām |
रथंतरसामभिः
rathaṁtarasāmabhiḥ |
Dative |
रथंतरसाम्ने
rathaṁtarasāmne |
रथंतरसामभ्याम्
rathaṁtarasāmabhyām |
रथंतरसामभ्यः
rathaṁtarasāmabhyaḥ |
Ablative |
रथंतरसाम्नः
rathaṁtarasāmnaḥ |
रथंतरसामभ्याम्
rathaṁtarasāmabhyām |
रथंतरसामभ्यः
rathaṁtarasāmabhyaḥ |
Genitive |
रथंतरसाम्नः
rathaṁtarasāmnaḥ |
रथंतरसाम्नोः
rathaṁtarasāmnoḥ |
रथंतरसाम्नाम्
rathaṁtarasāmnām |
Locative |
रथंतरसाम्नि
rathaṁtarasāmni रथंतरसामनि rathaṁtarasāmani |
रथंतरसाम्नोः
rathaṁtarasāmnoḥ |
रथंतरसामसु
rathaṁtarasāmasu |