Sanskrit tools

Sanskrit declension


Declension of रथंतरसामा rathaṁtarasāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथंतरसामा rathaṁtarasāmā
रथंतरसामे rathaṁtarasāme
रथंतरसामाः rathaṁtarasāmāḥ
Vocative रथंतरसामे rathaṁtarasāme
रथंतरसामे rathaṁtarasāme
रथंतरसामाः rathaṁtarasāmāḥ
Accusative रथंतरसामाम् rathaṁtarasāmām
रथंतरसामे rathaṁtarasāme
रथंतरसामाः rathaṁtarasāmāḥ
Instrumental रथंतरसामया rathaṁtarasāmayā
रथंतरसामाभ्याम् rathaṁtarasāmābhyām
रथंतरसामाभिः rathaṁtarasāmābhiḥ
Dative रथंतरसामायै rathaṁtarasāmāyai
रथंतरसामाभ्याम् rathaṁtarasāmābhyām
रथंतरसामाभ्यः rathaṁtarasāmābhyaḥ
Ablative रथंतरसामायाः rathaṁtarasāmāyāḥ
रथंतरसामाभ्याम् rathaṁtarasāmābhyām
रथंतरसामाभ्यः rathaṁtarasāmābhyaḥ
Genitive रथंतरसामायाः rathaṁtarasāmāyāḥ
रथंतरसामयोः rathaṁtarasāmayoḥ
रथंतरसामानाम् rathaṁtarasāmānām
Locative रथंतरसामायाम् rathaṁtarasāmāyām
रथंतरसामयोः rathaṁtarasāmayoḥ
रथंतरसामासु rathaṁtarasāmāsu