| Singular | Dual | Plural |
Nominative |
रथंतरसामा
rathaṁtarasāmā
|
रथंतरसामे
rathaṁtarasāme
|
रथंतरसामाः
rathaṁtarasāmāḥ
|
Vocative |
रथंतरसामे
rathaṁtarasāme
|
रथंतरसामे
rathaṁtarasāme
|
रथंतरसामाः
rathaṁtarasāmāḥ
|
Accusative |
रथंतरसामाम्
rathaṁtarasāmām
|
रथंतरसामे
rathaṁtarasāme
|
रथंतरसामाः
rathaṁtarasāmāḥ
|
Instrumental |
रथंतरसामया
rathaṁtarasāmayā
|
रथंतरसामाभ्याम्
rathaṁtarasāmābhyām
|
रथंतरसामाभिः
rathaṁtarasāmābhiḥ
|
Dative |
रथंतरसामायै
rathaṁtarasāmāyai
|
रथंतरसामाभ्याम्
rathaṁtarasāmābhyām
|
रथंतरसामाभ्यः
rathaṁtarasāmābhyaḥ
|
Ablative |
रथंतरसामायाः
rathaṁtarasāmāyāḥ
|
रथंतरसामाभ्याम्
rathaṁtarasāmābhyām
|
रथंतरसामाभ्यः
rathaṁtarasāmābhyaḥ
|
Genitive |
रथंतरसामायाः
rathaṁtarasāmāyāḥ
|
रथंतरसामयोः
rathaṁtarasāmayoḥ
|
रथंतरसामानाम्
rathaṁtarasāmānām
|
Locative |
रथंतरसामायाम्
rathaṁtarasāmāyām
|
रथंतरसामयोः
rathaṁtarasāmayoḥ
|
रथंतरसामासु
rathaṁtarasāmāsu
|