| Singular | Dual | Plural |
Nominative |
रथपर्यायः
rathaparyāyaḥ
|
रथपर्यायौ
rathaparyāyau
|
रथपर्यायाः
rathaparyāyāḥ
|
Vocative |
रथपर्याय
rathaparyāya
|
रथपर्यायौ
rathaparyāyau
|
रथपर्यायाः
rathaparyāyāḥ
|
Accusative |
रथपर्यायम्
rathaparyāyam
|
रथपर्यायौ
rathaparyāyau
|
रथपर्यायान्
rathaparyāyān
|
Instrumental |
रथपर्यायेण
rathaparyāyeṇa
|
रथपर्यायाभ्याम्
rathaparyāyābhyām
|
रथपर्यायैः
rathaparyāyaiḥ
|
Dative |
रथपर्यायाय
rathaparyāyāya
|
रथपर्यायाभ्याम्
rathaparyāyābhyām
|
रथपर्यायेभ्यः
rathaparyāyebhyaḥ
|
Ablative |
रथपर्यायात्
rathaparyāyāt
|
रथपर्यायाभ्याम्
rathaparyāyābhyām
|
रथपर्यायेभ्यः
rathaparyāyebhyaḥ
|
Genitive |
रथपर्यायस्य
rathaparyāyasya
|
रथपर्याययोः
rathaparyāyayoḥ
|
रथपर्यायाणाम्
rathaparyāyāṇām
|
Locative |
रथपर्याये
rathaparyāye
|
रथपर्याययोः
rathaparyāyayoḥ
|
रथपर्यायेषु
rathaparyāyeṣu
|