Singular | Dual | Plural | |
Nominative |
रथपादः
rathapādaḥ |
रथपादौ
rathapādau |
रथपादाः
rathapādāḥ |
Vocative |
रथपाद
rathapāda |
रथपादौ
rathapādau |
रथपादाः
rathapādāḥ |
Accusative |
रथपादम्
rathapādam |
रथपादौ
rathapādau |
रथपादान्
rathapādān |
Instrumental |
रथपादेन
rathapādena |
रथपादाभ्याम्
rathapādābhyām |
रथपादैः
rathapādaiḥ |
Dative |
रथपादाय
rathapādāya |
रथपादाभ्याम्
rathapādābhyām |
रथपादेभ्यः
rathapādebhyaḥ |
Ablative |
रथपादात्
rathapādāt |
रथपादाभ्याम्
rathapādābhyām |
रथपादेभ्यः
rathapādebhyaḥ |
Genitive |
रथपादस्य
rathapādasya |
रथपादयोः
rathapādayoḥ |
रथपादानाम्
rathapādānām |
Locative |
रथपादे
rathapāde |
रथपादयोः
rathapādayoḥ |
रथपादेषु
rathapādeṣu |