Sanskrit tools

Sanskrit declension


Declension of रथप्रष्ठ rathapraṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथप्रष्ठः rathapraṣṭhaḥ
रथप्रष्ठौ rathapraṣṭhau
रथप्रष्ठाः rathapraṣṭhāḥ
Vocative रथप्रष्ठ rathapraṣṭha
रथप्रष्ठौ rathapraṣṭhau
रथप्रष्ठाः rathapraṣṭhāḥ
Accusative रथप्रष्ठम् rathapraṣṭham
रथप्रष्ठौ rathapraṣṭhau
रथप्रष्ठान् rathapraṣṭhān
Instrumental रथप्रष्ठेन rathapraṣṭhena
रथप्रष्ठाभ्याम् rathapraṣṭhābhyām
रथप्रष्ठैः rathapraṣṭhaiḥ
Dative रथप्रष्ठाय rathapraṣṭhāya
रथप्रष्ठाभ्याम् rathapraṣṭhābhyām
रथप्रष्ठेभ्यः rathapraṣṭhebhyaḥ
Ablative रथप्रष्ठात् rathapraṣṭhāt
रथप्रष्ठाभ्याम् rathapraṣṭhābhyām
रथप्रष्ठेभ्यः rathapraṣṭhebhyaḥ
Genitive रथप्रष्ठस्य rathapraṣṭhasya
रथप्रष्ठयोः rathapraṣṭhayoḥ
रथप्रष्ठानाम् rathapraṣṭhānām
Locative रथप्रष्ठे rathapraṣṭhe
रथप्रष्ठयोः rathapraṣṭhayoḥ
रथप्रष्ठेषु rathapraṣṭheṣu