| Singular | Dual | Plural |
Nominative |
रथप्रष्ठः
rathapraṣṭhaḥ
|
रथप्रष्ठौ
rathapraṣṭhau
|
रथप्रष्ठाः
rathapraṣṭhāḥ
|
Vocative |
रथप्रष्ठ
rathapraṣṭha
|
रथप्रष्ठौ
rathapraṣṭhau
|
रथप्रष्ठाः
rathapraṣṭhāḥ
|
Accusative |
रथप्रष्ठम्
rathapraṣṭham
|
रथप्रष्ठौ
rathapraṣṭhau
|
रथप्रष्ठान्
rathapraṣṭhān
|
Instrumental |
रथप्रष्ठेन
rathapraṣṭhena
|
रथप्रष्ठाभ्याम्
rathapraṣṭhābhyām
|
रथप्रष्ठैः
rathapraṣṭhaiḥ
|
Dative |
रथप्रष्ठाय
rathapraṣṭhāya
|
रथप्रष्ठाभ्याम्
rathapraṣṭhābhyām
|
रथप्रष्ठेभ्यः
rathapraṣṭhebhyaḥ
|
Ablative |
रथप्रष्ठात्
rathapraṣṭhāt
|
रथप्रष्ठाभ्याम्
rathapraṣṭhābhyām
|
रथप्रष्ठेभ्यः
rathapraṣṭhebhyaḥ
|
Genitive |
रथप्रष्ठस्य
rathapraṣṭhasya
|
रथप्रष्ठयोः
rathapraṣṭhayoḥ
|
रथप्रष्ठानाम्
rathapraṣṭhānām
|
Locative |
रथप्रष्ठे
rathapraṣṭhe
|
रथप्रष्ठयोः
rathapraṣṭhayoḥ
|
रथप्रष्ठेषु
rathapraṣṭheṣu
|