Sanskrit tools

Sanskrit declension


Declension of रथप्रोष्ठ rathaproṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथप्रोष्ठः rathaproṣṭhaḥ
रथप्रोष्ठौ rathaproṣṭhau
रथप्रोष्ठाः rathaproṣṭhāḥ
Vocative रथप्रोष्ठ rathaproṣṭha
रथप्रोष्ठौ rathaproṣṭhau
रथप्रोष्ठाः rathaproṣṭhāḥ
Accusative रथप्रोष्ठम् rathaproṣṭham
रथप्रोष्ठौ rathaproṣṭhau
रथप्रोष्ठान् rathaproṣṭhān
Instrumental रथप्रोष्ठेन rathaproṣṭhena
रथप्रोष्ठाभ्याम् rathaproṣṭhābhyām
रथप्रोष्ठैः rathaproṣṭhaiḥ
Dative रथप्रोष्ठाय rathaproṣṭhāya
रथप्रोष्ठाभ्याम् rathaproṣṭhābhyām
रथप्रोष्ठेभ्यः rathaproṣṭhebhyaḥ
Ablative रथप्रोष्ठात् rathaproṣṭhāt
रथप्रोष्ठाभ्याम् rathaproṣṭhābhyām
रथप्रोष्ठेभ्यः rathaproṣṭhebhyaḥ
Genitive रथप्रोष्ठस्य rathaproṣṭhasya
रथप्रोष्ठयोः rathaproṣṭhayoḥ
रथप्रोष्ठानाम् rathaproṣṭhānām
Locative रथप्रोष्ठे rathaproṣṭhe
रथप्रोष्ठयोः rathaproṣṭhayoḥ
रथप्रोष्ठेषु rathaproṣṭheṣu