| Singular | Dual | Plural |
Nominative |
रथप्रोष्ठः
rathaproṣṭhaḥ
|
रथप्रोष्ठौ
rathaproṣṭhau
|
रथप्रोष्ठाः
rathaproṣṭhāḥ
|
Vocative |
रथप्रोष्ठ
rathaproṣṭha
|
रथप्रोष्ठौ
rathaproṣṭhau
|
रथप्रोष्ठाः
rathaproṣṭhāḥ
|
Accusative |
रथप्रोष्ठम्
rathaproṣṭham
|
रथप्रोष्ठौ
rathaproṣṭhau
|
रथप्रोष्ठान्
rathaproṣṭhān
|
Instrumental |
रथप्रोष्ठेन
rathaproṣṭhena
|
रथप्रोष्ठाभ्याम्
rathaproṣṭhābhyām
|
रथप्रोष्ठैः
rathaproṣṭhaiḥ
|
Dative |
रथप्रोष्ठाय
rathaproṣṭhāya
|
रथप्रोष्ठाभ्याम्
rathaproṣṭhābhyām
|
रथप्रोष्ठेभ्यः
rathaproṣṭhebhyaḥ
|
Ablative |
रथप्रोष्ठात्
rathaproṣṭhāt
|
रथप्रोष्ठाभ्याम्
rathaproṣṭhābhyām
|
रथप्रोष्ठेभ्यः
rathaproṣṭhebhyaḥ
|
Genitive |
रथप्रोष्ठस्य
rathaproṣṭhasya
|
रथप्रोष्ठयोः
rathaproṣṭhayoḥ
|
रथप्रोष्ठानाम्
rathaproṣṭhānām
|
Locative |
रथप्रोष्ठे
rathaproṣṭhe
|
रथप्रोष्ठयोः
rathaproṣṭhayoḥ
|
रथप्रोष्ठेषु
rathaproṣṭheṣu
|