| Singular | Dual | Plural |
Nominative |
रथमण्डलम्
rathamaṇḍalam
|
रथमण्डले
rathamaṇḍale
|
रथमण्डलानि
rathamaṇḍalāni
|
Vocative |
रथमण्डल
rathamaṇḍala
|
रथमण्डले
rathamaṇḍale
|
रथमण्डलानि
rathamaṇḍalāni
|
Accusative |
रथमण्डलम्
rathamaṇḍalam
|
रथमण्डले
rathamaṇḍale
|
रथमण्डलानि
rathamaṇḍalāni
|
Instrumental |
रथमण्डलेन
rathamaṇḍalena
|
रथमण्डलाभ्याम्
rathamaṇḍalābhyām
|
रथमण्डलैः
rathamaṇḍalaiḥ
|
Dative |
रथमण्डलाय
rathamaṇḍalāya
|
रथमण्डलाभ्याम्
rathamaṇḍalābhyām
|
रथमण्डलेभ्यः
rathamaṇḍalebhyaḥ
|
Ablative |
रथमण्डलात्
rathamaṇḍalāt
|
रथमण्डलाभ्याम्
rathamaṇḍalābhyām
|
रथमण्डलेभ्यः
rathamaṇḍalebhyaḥ
|
Genitive |
रथमण्डलस्य
rathamaṇḍalasya
|
रथमण्डलयोः
rathamaṇḍalayoḥ
|
रथमण्डलानाम्
rathamaṇḍalānām
|
Locative |
रथमण्डले
rathamaṇḍale
|
रथमण्डलयोः
rathamaṇḍalayoḥ
|
रथमण्डलेषु
rathamaṇḍaleṣu
|