Sanskrit tools

Sanskrit declension


Declension of रथमण्डल rathamaṇḍala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथमण्डलम् rathamaṇḍalam
रथमण्डले rathamaṇḍale
रथमण्डलानि rathamaṇḍalāni
Vocative रथमण्डल rathamaṇḍala
रथमण्डले rathamaṇḍale
रथमण्डलानि rathamaṇḍalāni
Accusative रथमण्डलम् rathamaṇḍalam
रथमण्डले rathamaṇḍale
रथमण्डलानि rathamaṇḍalāni
Instrumental रथमण्डलेन rathamaṇḍalena
रथमण्डलाभ्याम् rathamaṇḍalābhyām
रथमण्डलैः rathamaṇḍalaiḥ
Dative रथमण्डलाय rathamaṇḍalāya
रथमण्डलाभ्याम् rathamaṇḍalābhyām
रथमण्डलेभ्यः rathamaṇḍalebhyaḥ
Ablative रथमण्डलात् rathamaṇḍalāt
रथमण्डलाभ्याम् rathamaṇḍalābhyām
रथमण्डलेभ्यः rathamaṇḍalebhyaḥ
Genitive रथमण्डलस्य rathamaṇḍalasya
रथमण्डलयोः rathamaṇḍalayoḥ
रथमण्डलानाम् rathamaṇḍalānām
Locative रथमण्डले rathamaṇḍale
रथमण्डलयोः rathamaṇḍalayoḥ
रथमण्डलेषु rathamaṇḍaleṣu