| Singular | Dual | Plural |
Nominative |
रथमध्या
rathamadhyā
|
रथमध्ये
rathamadhye
|
रथमध्याः
rathamadhyāḥ
|
Vocative |
रथमध्ये
rathamadhye
|
रथमध्ये
rathamadhye
|
रथमध्याः
rathamadhyāḥ
|
Accusative |
रथमध्याम्
rathamadhyām
|
रथमध्ये
rathamadhye
|
रथमध्याः
rathamadhyāḥ
|
Instrumental |
रथमध्यया
rathamadhyayā
|
रथमध्याभ्याम्
rathamadhyābhyām
|
रथमध्याभिः
rathamadhyābhiḥ
|
Dative |
रथमध्यायै
rathamadhyāyai
|
रथमध्याभ्याम्
rathamadhyābhyām
|
रथमध्याभ्यः
rathamadhyābhyaḥ
|
Ablative |
रथमध्यायाः
rathamadhyāyāḥ
|
रथमध्याभ्याम्
rathamadhyābhyām
|
रथमध्याभ्यः
rathamadhyābhyaḥ
|
Genitive |
रथमध्यायाः
rathamadhyāyāḥ
|
रथमध्ययोः
rathamadhyayoḥ
|
रथमध्यानाम्
rathamadhyānām
|
Locative |
रथमध्यायाम्
rathamadhyāyām
|
रथमध्ययोः
rathamadhyayoḥ
|
रथमध्यासु
rathamadhyāsu
|