| Singular | Dual | Plural |
Nominative |
रथमहोत्सवः
rathamahotsavaḥ
|
रथमहोत्सवौ
rathamahotsavau
|
रथमहोत्सवाः
rathamahotsavāḥ
|
Vocative |
रथमहोत्सव
rathamahotsava
|
रथमहोत्सवौ
rathamahotsavau
|
रथमहोत्सवाः
rathamahotsavāḥ
|
Accusative |
रथमहोत्सवम्
rathamahotsavam
|
रथमहोत्सवौ
rathamahotsavau
|
रथमहोत्सवान्
rathamahotsavān
|
Instrumental |
रथमहोत्सवेन
rathamahotsavena
|
रथमहोत्सवाभ्याम्
rathamahotsavābhyām
|
रथमहोत्सवैः
rathamahotsavaiḥ
|
Dative |
रथमहोत्सवाय
rathamahotsavāya
|
रथमहोत्सवाभ्याम्
rathamahotsavābhyām
|
रथमहोत्सवेभ्यः
rathamahotsavebhyaḥ
|
Ablative |
रथमहोत्सवात्
rathamahotsavāt
|
रथमहोत्सवाभ्याम्
rathamahotsavābhyām
|
रथमहोत्सवेभ्यः
rathamahotsavebhyaḥ
|
Genitive |
रथमहोत्सवस्य
rathamahotsavasya
|
रथमहोत्सवयोः
rathamahotsavayoḥ
|
रथमहोत्सवानाम्
rathamahotsavānām
|
Locative |
रथमहोत्सवे
rathamahotsave
|
रथमहोत्सवयोः
rathamahotsavayoḥ
|
रथमहोत्सवेषु
rathamahotsaveṣu
|