| Singular | Dual | Plural |
Nominative |
रथमार्गः
rathamārgaḥ
|
रथमार्गौ
rathamārgau
|
रथमार्गाः
rathamārgāḥ
|
Vocative |
रथमार्ग
rathamārga
|
रथमार्गौ
rathamārgau
|
रथमार्गाः
rathamārgāḥ
|
Accusative |
रथमार्गम्
rathamārgam
|
रथमार्गौ
rathamārgau
|
रथमार्गान्
rathamārgān
|
Instrumental |
रथमार्गेण
rathamārgeṇa
|
रथमार्गाभ्याम्
rathamārgābhyām
|
रथमार्गैः
rathamārgaiḥ
|
Dative |
रथमार्गाय
rathamārgāya
|
रथमार्गाभ्याम्
rathamārgābhyām
|
रथमार्गेभ्यः
rathamārgebhyaḥ
|
Ablative |
रथमार्गात्
rathamārgāt
|
रथमार्गाभ्याम्
rathamārgābhyām
|
रथमार्गेभ्यः
rathamārgebhyaḥ
|
Genitive |
रथमार्गस्य
rathamārgasya
|
रथमार्गयोः
rathamārgayoḥ
|
रथमार्गाणाम्
rathamārgāṇām
|
Locative |
रथमार्गे
rathamārge
|
रथमार्गयोः
rathamārgayoḥ
|
रथमार्गेषु
rathamārgeṣu
|