Singular | Dual | Plural | |
Nominative |
रथरेषः
rathareṣaḥ |
रथरेषौ
rathareṣau |
रथरेषाः
rathareṣāḥ |
Vocative |
रथरेष
rathareṣa |
रथरेषौ
rathareṣau |
रथरेषाः
rathareṣāḥ |
Accusative |
रथरेषम्
rathareṣam |
रथरेषौ
rathareṣau |
रथरेषान्
rathareṣān |
Instrumental |
रथरेषेण
rathareṣeṇa |
रथरेषाभ्याम्
rathareṣābhyām |
रथरेषैः
rathareṣaiḥ |
Dative |
रथरेषाय
rathareṣāya |
रथरेषाभ्याम्
rathareṣābhyām |
रथरेषेभ्यः
rathareṣebhyaḥ |
Ablative |
रथरेषात्
rathareṣāt |
रथरेषाभ्याम्
rathareṣābhyām |
रथरेषेभ्यः
rathareṣebhyaḥ |
Genitive |
रथरेषस्य
rathareṣasya |
रथरेषयोः
rathareṣayoḥ |
रथरेषाणाम्
rathareṣāṇām |
Locative |
रथरेषे
rathareṣe |
रथरेषयोः
rathareṣayoḥ |
रथरेषेषु
rathareṣeṣu |