Singular | Dual | Plural | |
Nominative |
रथवरः
rathavaraḥ |
रथवरौ
rathavarau |
रथवराः
rathavarāḥ |
Vocative |
रथवर
rathavara |
रथवरौ
rathavarau |
रथवराः
rathavarāḥ |
Accusative |
रथवरम्
rathavaram |
रथवरौ
rathavarau |
रथवरान्
rathavarān |
Instrumental |
रथवरेण
rathavareṇa |
रथवराभ्याम्
rathavarābhyām |
रथवरैः
rathavaraiḥ |
Dative |
रथवराय
rathavarāya |
रथवराभ्याम्
rathavarābhyām |
रथवरेभ्यः
rathavarebhyaḥ |
Ablative |
रथवरात्
rathavarāt |
रथवराभ्याम्
rathavarābhyām |
रथवरेभ्यः
rathavarebhyaḥ |
Genitive |
रथवरस्य
rathavarasya |
रथवरयोः
rathavarayoḥ |
रथवराणाम्
rathavarāṇām |
Locative |
रथवरे
rathavare |
रथवरयोः
rathavarayoḥ |
रथवरेषु
rathavareṣu |