Singular | Dual | Plural | |
Nominative |
रथवाहा
rathavāhā |
रथवाहे
rathavāhe |
रथवाहाः
rathavāhāḥ |
Vocative |
रथवाहे
rathavāhe |
रथवाहे
rathavāhe |
रथवाहाः
rathavāhāḥ |
Accusative |
रथवाहाम्
rathavāhām |
रथवाहे
rathavāhe |
रथवाहाः
rathavāhāḥ |
Instrumental |
रथवाहया
rathavāhayā |
रथवाहाभ्याम्
rathavāhābhyām |
रथवाहाभिः
rathavāhābhiḥ |
Dative |
रथवाहायै
rathavāhāyai |
रथवाहाभ्याम्
rathavāhābhyām |
रथवाहाभ्यः
rathavāhābhyaḥ |
Ablative |
रथवाहायाः
rathavāhāyāḥ |
रथवाहाभ्याम्
rathavāhābhyām |
रथवाहाभ्यः
rathavāhābhyaḥ |
Genitive |
रथवाहायाः
rathavāhāyāḥ |
रथवाहयोः
rathavāhayoḥ |
रथवाहानाम्
rathavāhānām |
Locative |
रथवाहायाम्
rathavāhāyām |
रथवाहयोः
rathavāhayoḥ |
रथवाहासु
rathavāhāsu |