| Singular | Dual | Plural |
Nominative |
रथवाहकः
rathavāhakaḥ
|
रथवाहकौ
rathavāhakau
|
रथवाहकाः
rathavāhakāḥ
|
Vocative |
रथवाहक
rathavāhaka
|
रथवाहकौ
rathavāhakau
|
रथवाहकाः
rathavāhakāḥ
|
Accusative |
रथवाहकम्
rathavāhakam
|
रथवाहकौ
rathavāhakau
|
रथवाहकान्
rathavāhakān
|
Instrumental |
रथवाहकेन
rathavāhakena
|
रथवाहकाभ्याम्
rathavāhakābhyām
|
रथवाहकैः
rathavāhakaiḥ
|
Dative |
रथवाहकाय
rathavāhakāya
|
रथवाहकाभ्याम्
rathavāhakābhyām
|
रथवाहकेभ्यः
rathavāhakebhyaḥ
|
Ablative |
रथवाहकात्
rathavāhakāt
|
रथवाहकाभ्याम्
rathavāhakābhyām
|
रथवाहकेभ्यः
rathavāhakebhyaḥ
|
Genitive |
रथवाहकस्य
rathavāhakasya
|
रथवाहकयोः
rathavāhakayoḥ
|
रथवाहकानाम्
rathavāhakānām
|
Locative |
रथवाहके
rathavāhake
|
रथवाहकयोः
rathavāhakayoḥ
|
रथवाहकेषु
rathavāhakeṣu
|