| Singular | Dual | Plural |
Nominative |
रथवाहनम्
rathavāhanam
|
रथवाहने
rathavāhane
|
रथवाहनानि
rathavāhanāni
|
Vocative |
रथवाहन
rathavāhana
|
रथवाहने
rathavāhane
|
रथवाहनानि
rathavāhanāni
|
Accusative |
रथवाहनम्
rathavāhanam
|
रथवाहने
rathavāhane
|
रथवाहनानि
rathavāhanāni
|
Instrumental |
रथवाहनेन
rathavāhanena
|
रथवाहनाभ्याम्
rathavāhanābhyām
|
रथवाहनैः
rathavāhanaiḥ
|
Dative |
रथवाहनाय
rathavāhanāya
|
रथवाहनाभ्याम्
rathavāhanābhyām
|
रथवाहनेभ्यः
rathavāhanebhyaḥ
|
Ablative |
रथवाहनात्
rathavāhanāt
|
रथवाहनाभ्याम्
rathavāhanābhyām
|
रथवाहनेभ्यः
rathavāhanebhyaḥ
|
Genitive |
रथवाहनस्य
rathavāhanasya
|
रथवाहनयोः
rathavāhanayoḥ
|
रथवाहनानाम्
rathavāhanānām
|
Locative |
रथवाहने
rathavāhane
|
रथवाहनयोः
rathavāhanayoḥ
|
रथवाहनेषु
rathavāhaneṣu
|