| Singular | Dual | Plural |
Nominative |
रथविद्या
rathavidyā
|
रथविद्ये
rathavidye
|
रथविद्याः
rathavidyāḥ
|
Vocative |
रथविद्ये
rathavidye
|
रथविद्ये
rathavidye
|
रथविद्याः
rathavidyāḥ
|
Accusative |
रथविद्याम्
rathavidyām
|
रथविद्ये
rathavidye
|
रथविद्याः
rathavidyāḥ
|
Instrumental |
रथविद्यया
rathavidyayā
|
रथविद्याभ्याम्
rathavidyābhyām
|
रथविद्याभिः
rathavidyābhiḥ
|
Dative |
रथविद्यायै
rathavidyāyai
|
रथविद्याभ्याम्
rathavidyābhyām
|
रथविद्याभ्यः
rathavidyābhyaḥ
|
Ablative |
रथविद्यायाः
rathavidyāyāḥ
|
रथविद्याभ्याम्
rathavidyābhyām
|
रथविद्याभ्यः
rathavidyābhyaḥ
|
Genitive |
रथविद्यायाः
rathavidyāyāḥ
|
रथविद्ययोः
rathavidyayoḥ
|
रथविद्यानाम्
rathavidyānām
|
Locative |
रथविद्यायाम्
rathavidyāyām
|
रथविद्ययोः
rathavidyayoḥ
|
रथविद्यासु
rathavidyāsu
|