| Singular | Dual | Plural |
Nominative |
रथविमोचनीयः
rathavimocanīyaḥ
|
रथविमोचनीयौ
rathavimocanīyau
|
रथविमोचनीयाः
rathavimocanīyāḥ
|
Vocative |
रथविमोचनीय
rathavimocanīya
|
रथविमोचनीयौ
rathavimocanīyau
|
रथविमोचनीयाः
rathavimocanīyāḥ
|
Accusative |
रथविमोचनीयम्
rathavimocanīyam
|
रथविमोचनीयौ
rathavimocanīyau
|
रथविमोचनीयान्
rathavimocanīyān
|
Instrumental |
रथविमोचनीयेन
rathavimocanīyena
|
रथविमोचनीयाभ्याम्
rathavimocanīyābhyām
|
रथविमोचनीयैः
rathavimocanīyaiḥ
|
Dative |
रथविमोचनीयाय
rathavimocanīyāya
|
रथविमोचनीयाभ्याम्
rathavimocanīyābhyām
|
रथविमोचनीयेभ्यः
rathavimocanīyebhyaḥ
|
Ablative |
रथविमोचनीयात्
rathavimocanīyāt
|
रथविमोचनीयाभ्याम्
rathavimocanīyābhyām
|
रथविमोचनीयेभ्यः
rathavimocanīyebhyaḥ
|
Genitive |
रथविमोचनीयस्य
rathavimocanīyasya
|
रथविमोचनीययोः
rathavimocanīyayoḥ
|
रथविमोचनीयानाम्
rathavimocanīyānām
|
Locative |
रथविमोचनीये
rathavimocanīye
|
रथविमोचनीययोः
rathavimocanīyayoḥ
|
रथविमोचनीयेषु
rathavimocanīyeṣu
|