| Singular | Dual | Plural |
Nominative |
रथव्रातः
rathavrātaḥ
|
रथव्रातौ
rathavrātau
|
रथव्राताः
rathavrātāḥ
|
Vocative |
रथव्रात
rathavrāta
|
रथव्रातौ
rathavrātau
|
रथव्राताः
rathavrātāḥ
|
Accusative |
रथव्रातम्
rathavrātam
|
रथव्रातौ
rathavrātau
|
रथव्रातान्
rathavrātān
|
Instrumental |
रथव्रातेन
rathavrātena
|
रथव्राताभ्याम्
rathavrātābhyām
|
रथव्रातैः
rathavrātaiḥ
|
Dative |
रथव्राताय
rathavrātāya
|
रथव्राताभ्याम्
rathavrātābhyām
|
रथव्रातेभ्यः
rathavrātebhyaḥ
|
Ablative |
रथव्रातात्
rathavrātāt
|
रथव्राताभ्याम्
rathavrātābhyām
|
रथव्रातेभ्यः
rathavrātebhyaḥ
|
Genitive |
रथव्रातस्य
rathavrātasya
|
रथव्रातयोः
rathavrātayoḥ
|
रथव्रातानाम्
rathavrātānām
|
Locative |
रथव्राते
rathavrāte
|
रथव्रातयोः
rathavrātayoḥ
|
रथव्रातेषु
rathavrāteṣu
|