Singular | Dual | Plural | |
Nominative |
रथशक्तिः
rathaśaktiḥ |
रथशक्ती
rathaśaktī |
रथशक्तयः
rathaśaktayaḥ |
Vocative |
रथशक्ते
rathaśakte |
रथशक्ती
rathaśaktī |
रथशक्तयः
rathaśaktayaḥ |
Accusative |
रथशक्तिम्
rathaśaktim |
रथशक्ती
rathaśaktī |
रथशक्तीः
rathaśaktīḥ |
Instrumental |
रथशक्त्या
rathaśaktyā |
रथशक्तिभ्याम्
rathaśaktibhyām |
रथशक्तिभिः
rathaśaktibhiḥ |
Dative |
रथशक्तये
rathaśaktaye रथशक्त्यै rathaśaktyai |
रथशक्तिभ्याम्
rathaśaktibhyām |
रथशक्तिभ्यः
rathaśaktibhyaḥ |
Ablative |
रथशक्तेः
rathaśakteḥ रथशक्त्याः rathaśaktyāḥ |
रथशक्तिभ्याम्
rathaśaktibhyām |
रथशक्तिभ्यः
rathaśaktibhyaḥ |
Genitive |
रथशक्तेः
rathaśakteḥ रथशक्त्याः rathaśaktyāḥ |
रथशक्त्योः
rathaśaktyoḥ |
रथशक्तीनाम्
rathaśaktīnām |
Locative |
रथशक्तौ
rathaśaktau रथशक्त्याम् rathaśaktyām |
रथशक्त्योः
rathaśaktyoḥ |
रथशक्तिषु
rathaśaktiṣu |