Singular | Dual | Plural | |
Nominative |
रथशाला
rathaśālā |
रथशाले
rathaśāle |
रथशालाः
rathaśālāḥ |
Vocative |
रथशाले
rathaśāle |
रथशाले
rathaśāle |
रथशालाः
rathaśālāḥ |
Accusative |
रथशालाम्
rathaśālām |
रथशाले
rathaśāle |
रथशालाः
rathaśālāḥ |
Instrumental |
रथशालया
rathaśālayā |
रथशालाभ्याम्
rathaśālābhyām |
रथशालाभिः
rathaśālābhiḥ |
Dative |
रथशालायै
rathaśālāyai |
रथशालाभ्याम्
rathaśālābhyām |
रथशालाभ्यः
rathaśālābhyaḥ |
Ablative |
रथशालायाः
rathaśālāyāḥ |
रथशालाभ्याम्
rathaśālābhyām |
रथशालाभ्यः
rathaśālābhyaḥ |
Genitive |
रथशालायाः
rathaśālāyāḥ |
रथशालयोः
rathaśālayoḥ |
रथशालानाम्
rathaśālānām |
Locative |
रथशालायाम्
rathaśālāyām |
रथशालयोः
rathaśālayoḥ |
रथशालासु
rathaśālāsu |