Sanskrit tools

Sanskrit declension


Declension of रथशीर्ष rathaśīrṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथशीर्षम् rathaśīrṣam
रथशीर्षे rathaśīrṣe
रथशीर्षाणि rathaśīrṣāṇi
Vocative रथशीर्ष rathaśīrṣa
रथशीर्षे rathaśīrṣe
रथशीर्षाणि rathaśīrṣāṇi
Accusative रथशीर्षम् rathaśīrṣam
रथशीर्षे rathaśīrṣe
रथशीर्षाणि rathaśīrṣāṇi
Instrumental रथशीर्षेण rathaśīrṣeṇa
रथशीर्षाभ्याम् rathaśīrṣābhyām
रथशीर्षैः rathaśīrṣaiḥ
Dative रथशीर्षाय rathaśīrṣāya
रथशीर्षाभ्याम् rathaśīrṣābhyām
रथशीर्षेभ्यः rathaśīrṣebhyaḥ
Ablative रथशीर्षात् rathaśīrṣāt
रथशीर्षाभ्याम् rathaśīrṣābhyām
रथशीर्षेभ्यः rathaśīrṣebhyaḥ
Genitive रथशीर्षस्य rathaśīrṣasya
रथशीर्षयोः rathaśīrṣayoḥ
रथशीर्षाणाम् rathaśīrṣāṇām
Locative रथशीर्षे rathaśīrṣe
रथशीर्षयोः rathaśīrṣayoḥ
रथशीर्षेषु rathaśīrṣeṣu