Sanskrit tools

Sanskrit declension


Declension of रथसङ्ग rathasaṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथसङ्गः rathasaṅgaḥ
रथसङ्गौ rathasaṅgau
रथसङ्गाः rathasaṅgāḥ
Vocative रथसङ्ग rathasaṅga
रथसङ्गौ rathasaṅgau
रथसङ्गाः rathasaṅgāḥ
Accusative रथसङ्गम् rathasaṅgam
रथसङ्गौ rathasaṅgau
रथसङ्गान् rathasaṅgān
Instrumental रथसङ्गेन rathasaṅgena
रथसङ्गाभ्याम् rathasaṅgābhyām
रथसङ्गैः rathasaṅgaiḥ
Dative रथसङ्गाय rathasaṅgāya
रथसङ्गाभ्याम् rathasaṅgābhyām
रथसङ्गेभ्यः rathasaṅgebhyaḥ
Ablative रथसङ्गात् rathasaṅgāt
रथसङ्गाभ्याम् rathasaṅgābhyām
रथसङ्गेभ्यः rathasaṅgebhyaḥ
Genitive रथसङ्गस्य rathasaṅgasya
रथसङ्गयोः rathasaṅgayoḥ
रथसङ्गानाम् rathasaṅgānām
Locative रथसङ्गे rathasaṅge
रथसङ्गयोः rathasaṅgayoḥ
रथसङ्गेषु rathasaṅgeṣu