Singular | Dual | Plural | |
Nominative |
रतीशः
ratīśaḥ |
रतीशौ
ratīśau |
रतीशाः
ratīśāḥ |
Vocative |
रतीश
ratīśa |
रतीशौ
ratīśau |
रतीशाः
ratīśāḥ |
Accusative |
रतीशम्
ratīśam |
रतीशौ
ratīśau |
रतीशान्
ratīśān |
Instrumental |
रतीशेन
ratīśena |
रतीशाभ्याम्
ratīśābhyām |
रतीशैः
ratīśaiḥ |
Dative |
रतीशाय
ratīśāya |
रतीशाभ्याम्
ratīśābhyām |
रतीशेभ्यः
ratīśebhyaḥ |
Ablative |
रतीशात्
ratīśāt |
रतीशाभ्याम्
ratīśābhyām |
रतीशेभ्यः
ratīśebhyaḥ |
Genitive |
रतीशस्य
ratīśasya |
रतीशयोः
ratīśayoḥ |
रतीशानाम्
ratīśānām |
Locative |
रतीशे
ratīśe |
रतीशयोः
ratīśayoḥ |
रतीशेषु
ratīśeṣu |