Sanskrit tools

Sanskrit declension


Declension of रत्यङ्ग ratyaṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्यङ्गम् ratyaṅgam
रत्यङ्गे ratyaṅge
रत्यङ्गानि ratyaṅgāni
Vocative रत्यङ्ग ratyaṅga
रत्यङ्गे ratyaṅge
रत्यङ्गानि ratyaṅgāni
Accusative रत्यङ्गम् ratyaṅgam
रत्यङ्गे ratyaṅge
रत्यङ्गानि ratyaṅgāni
Instrumental रत्यङ्गेन ratyaṅgena
रत्यङ्गाभ्याम् ratyaṅgābhyām
रत्यङ्गैः ratyaṅgaiḥ
Dative रत्यङ्गाय ratyaṅgāya
रत्यङ्गाभ्याम् ratyaṅgābhyām
रत्यङ्गेभ्यः ratyaṅgebhyaḥ
Ablative रत्यङ्गात् ratyaṅgāt
रत्यङ्गाभ्याम् ratyaṅgābhyām
रत्यङ्गेभ्यः ratyaṅgebhyaḥ
Genitive रत्यङ्गस्य ratyaṅgasya
रत्यङ्गयोः ratyaṅgayoḥ
रत्यङ्गानाम् ratyaṅgānām
Locative रत्यङ्गे ratyaṅge
रत्यङ्गयोः ratyaṅgayoḥ
रत्यङ्गेषु ratyaṅgeṣu