Sanskrit tools

Sanskrit declension


Declension of रन्तव्य rantavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रन्तव्यः rantavyaḥ
रन्तव्यौ rantavyau
रन्तव्याः rantavyāḥ
Vocative रन्तव्य rantavya
रन्तव्यौ rantavyau
रन्तव्याः rantavyāḥ
Accusative रन्तव्यम् rantavyam
रन्तव्यौ rantavyau
रन्तव्यान् rantavyān
Instrumental रन्तव्येन rantavyena
रन्तव्याभ्याम् rantavyābhyām
रन्तव्यैः rantavyaiḥ
Dative रन्तव्याय rantavyāya
रन्तव्याभ्याम् rantavyābhyām
रन्तव्येभ्यः rantavyebhyaḥ
Ablative रन्तव्यात् rantavyāt
रन्तव्याभ्याम् rantavyābhyām
रन्तव्येभ्यः rantavyebhyaḥ
Genitive रन्तव्यस्य rantavyasya
रन्तव्ययोः rantavyayoḥ
रन्तव्यानाम् rantavyānām
Locative रन्तव्ये rantavye
रन्तव्ययोः rantavyayoḥ
रन्तव्येषु rantavyeṣu