| Singular | Dual | Plural |
Nominative |
रन्तव्यः
rantavyaḥ
|
रन्तव्यौ
rantavyau
|
रन्तव्याः
rantavyāḥ
|
Vocative |
रन्तव्य
rantavya
|
रन्तव्यौ
rantavyau
|
रन्तव्याः
rantavyāḥ
|
Accusative |
रन्तव्यम्
rantavyam
|
रन्तव्यौ
rantavyau
|
रन्तव्यान्
rantavyān
|
Instrumental |
रन्तव्येन
rantavyena
|
रन्तव्याभ्याम्
rantavyābhyām
|
रन्तव्यैः
rantavyaiḥ
|
Dative |
रन्तव्याय
rantavyāya
|
रन्तव्याभ्याम्
rantavyābhyām
|
रन्तव्येभ्यः
rantavyebhyaḥ
|
Ablative |
रन्तव्यात्
rantavyāt
|
रन्तव्याभ्याम्
rantavyābhyām
|
रन्तव्येभ्यः
rantavyebhyaḥ
|
Genitive |
रन्तव्यस्य
rantavyasya
|
रन्तव्ययोः
rantavyayoḥ
|
रन्तव्यानाम्
rantavyānām
|
Locative |
रन्तव्ये
rantavye
|
रन्तव्ययोः
rantavyayoḥ
|
रन्तव्येषु
rantavyeṣu
|