Singular | Dual | Plural | |
Nominative |
रन्तिः
rantiḥ |
रन्ती
rantī |
रन्तयः
rantayaḥ |
Vocative |
रन्ते
rante |
रन्ती
rantī |
रन्तयः
rantayaḥ |
Accusative |
रन्तिम्
rantim |
रन्ती
rantī |
रन्तीः
rantīḥ |
Instrumental |
रन्त्या
rantyā |
रन्तिभ्याम्
rantibhyām |
रन्तिभिः
rantibhiḥ |
Dative |
रन्तये
rantaye रन्त्यै rantyai |
रन्तिभ्याम्
rantibhyām |
रन्तिभ्यः
rantibhyaḥ |
Ablative |
रन्तेः
ranteḥ रन्त्याः rantyāḥ |
रन्तिभ्याम्
rantibhyām |
रन्तिभ्यः
rantibhyaḥ |
Genitive |
रन्तेः
ranteḥ रन्त्याः rantyāḥ |
रन्त्योः
rantyoḥ |
रन्तीनाम्
rantīnām |
Locative |
रन्तौ
rantau रन्त्याम् rantyām |
रन्त्योः
rantyoḥ |
रन्तिषु
rantiṣu |