Singular | Dual | Plural | |
Nominative |
रन्तिः
rantiḥ |
रन्ती
rantī |
रन्तयः
rantayaḥ |
Vocative |
रन्ते
rante |
रन्ती
rantī |
रन्तयः
rantayaḥ |
Accusative |
रन्तिम्
rantim |
रन्ती
rantī |
रन्तीन्
rantīn |
Instrumental |
रन्तिना
rantinā |
रन्तिभ्याम्
rantibhyām |
रन्तिभिः
rantibhiḥ |
Dative |
रन्तये
rantaye |
रन्तिभ्याम्
rantibhyām |
रन्तिभ्यः
rantibhyaḥ |
Ablative |
रन्तेः
ranteḥ |
रन्तिभ्याम्
rantibhyām |
रन्तिभ्यः
rantibhyaḥ |
Genitive |
रन्तेः
ranteḥ |
रन्त्योः
rantyoḥ |
रन्तीनाम्
rantīnām |
Locative |
रन्तौ
rantau |
रन्त्योः
rantyoḥ |
रन्तिषु
rantiṣu |