Singular | Dual | Plural | |
Nominative |
रन्तुः
rantuḥ |
रन्तू
rantū |
रन्तवः
rantavaḥ |
Vocative |
रन्तो
ranto |
रन्तू
rantū |
रन्तवः
rantavaḥ |
Accusative |
रन्तुम्
rantum |
रन्तू
rantū |
रन्तूः
rantūḥ |
Instrumental |
रन्त्वा
rantvā |
रन्तुभ्याम्
rantubhyām |
रन्तुभिः
rantubhiḥ |
Dative |
रन्तवे
rantave रन्त्वै rantvai |
रन्तुभ्याम्
rantubhyām |
रन्तुभ्यः
rantubhyaḥ |
Ablative |
रन्तोः
rantoḥ रन्त्वाः rantvāḥ |
रन्तुभ्याम्
rantubhyām |
रन्तुभ्यः
rantubhyaḥ |
Genitive |
रन्तोः
rantoḥ रन्त्वाः rantvāḥ |
रन्त्वोः
rantvoḥ |
रन्तूनाम्
rantūnām |
Locative |
रन्तौ
rantau रन्त्वाम् rantvām |
रन्त्वोः
rantvoḥ |
रन्तुषु
rantuṣu |