Singular | Dual | Plural | |
Nominative |
रन्ता
rantā |
रन्तारौ
rantārau |
रन्तारः
rantāraḥ |
Vocative |
रन्तः
rantaḥ |
रन्तारौ
rantārau |
रन्तारः
rantāraḥ |
Accusative |
रन्तारम्
rantāram |
रन्तारौ
rantārau |
रन्तॄन्
rantṝn |
Instrumental |
रन्त्रा
rantrā |
रन्तृभ्याम्
rantṛbhyām |
रन्तृभिः
rantṛbhiḥ |
Dative |
रन्त्रे
rantre |
रन्तृभ्याम्
rantṛbhyām |
रन्तृभ्यः
rantṛbhyaḥ |
Ablative |
रन्तुः
rantuḥ |
रन्तृभ्याम्
rantṛbhyām |
रन्तृभ्यः
rantṛbhyaḥ |
Genitive |
रन्तुः
rantuḥ |
रन्त्रोः
rantroḥ |
रन्तॄणाम्
rantṝṇām |
Locative |
रन्तरि
rantari |
रन्त्रोः
rantroḥ |
रन्तृषु
rantṛṣu |