Singular | Dual | Plural | |
Nominative |
रन्तृ
rantṛ |
रन्तृणी
rantṛṇī |
रन्तॄणि
rantṝṇi |
Vocative |
रन्तः
rantaḥ |
रन्तारौ
rantārau |
रन्तारः
rantāraḥ |
Accusative |
रन्तारम्
rantāram |
रन्तारौ
rantārau |
रन्तॄन्
rantṝn |
Instrumental |
रन्तृणा
rantṛṇā रन्त्रा rantrā |
रन्तृभ्याम्
rantṛbhyām |
रन्तृभिः
rantṛbhiḥ |
Dative |
रन्तृणे
rantṛṇe रन्त्रे rantre |
रन्तृभ्याम्
rantṛbhyām |
रन्तृभ्यः
rantṛbhyaḥ |
Ablative |
रन्तृणः
rantṛṇaḥ रन्तुः rantuḥ |
रन्तृभ्याम्
rantṛbhyām |
रन्तृभ्यः
rantṛbhyaḥ |
Genitive |
रन्तृणः
rantṛṇaḥ रन्तुः rantuḥ |
रन्तृणोः
rantṛṇoḥ रन्त्रोः rantroḥ |
रन्तॄणाम्
rantṝṇām |
Locative |
रन्तृणि
rantṛṇi रन्तरि rantari |
रन्तृणोः
rantṛṇoḥ रन्त्रोः rantroḥ |
रन्तृषु
rantṛṣu |