| Singular | Dual | Plural |
Nominative |
रमकत्वम्
ramakatvam
|
रमकत्वे
ramakatve
|
रमकत्वानि
ramakatvāni
|
Vocative |
रमकत्व
ramakatva
|
रमकत्वे
ramakatve
|
रमकत्वानि
ramakatvāni
|
Accusative |
रमकत्वम्
ramakatvam
|
रमकत्वे
ramakatve
|
रमकत्वानि
ramakatvāni
|
Instrumental |
रमकत्वेन
ramakatvena
|
रमकत्वाभ्याम्
ramakatvābhyām
|
रमकत्वैः
ramakatvaiḥ
|
Dative |
रमकत्वाय
ramakatvāya
|
रमकत्वाभ्याम्
ramakatvābhyām
|
रमकत्वेभ्यः
ramakatvebhyaḥ
|
Ablative |
रमकत्वात्
ramakatvāt
|
रमकत्वाभ्याम्
ramakatvābhyām
|
रमकत्वेभ्यः
ramakatvebhyaḥ
|
Genitive |
रमकत्वस्य
ramakatvasya
|
रमकत्वयोः
ramakatvayoḥ
|
रमकत्वानाम्
ramakatvānām
|
Locative |
रमकत्वे
ramakatve
|
रमकत्वयोः
ramakatvayoḥ
|
रमकत्वेषु
ramakatveṣu
|