Sanskrit tools

Sanskrit declension


Declension of रमण ramaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमणः ramaṇaḥ
रमणौ ramaṇau
रमणाः ramaṇāḥ
Vocative रमण ramaṇa
रमणौ ramaṇau
रमणाः ramaṇāḥ
Accusative रमणम् ramaṇam
रमणौ ramaṇau
रमणान् ramaṇān
Instrumental रमणेन ramaṇena
रमणाभ्याम् ramaṇābhyām
रमणैः ramaṇaiḥ
Dative रमणाय ramaṇāya
रमणाभ्याम् ramaṇābhyām
रमणेभ्यः ramaṇebhyaḥ
Ablative रमणात् ramaṇāt
रमणाभ्याम् ramaṇābhyām
रमणेभ्यः ramaṇebhyaḥ
Genitive रमणस्य ramaṇasya
रमणयोः ramaṇayoḥ
रमणानाम् ramaṇānām
Locative रमणे ramaṇe
रमणयोः ramaṇayoḥ
रमणेषु ramaṇeṣu