Singular | Dual | Plural | |
Nominative |
रमणवसतिः
ramaṇavasatiḥ |
रमणवसती
ramaṇavasatī |
रमणवसतयः
ramaṇavasatayaḥ |
Vocative |
रमणवसते
ramaṇavasate |
रमणवसती
ramaṇavasatī |
रमणवसतयः
ramaṇavasatayaḥ |
Accusative |
रमणवसतिम्
ramaṇavasatim |
रमणवसती
ramaṇavasatī |
रमणवसतीः
ramaṇavasatīḥ |
Instrumental |
रमणवसत्या
ramaṇavasatyā |
रमणवसतिभ्याम्
ramaṇavasatibhyām |
रमणवसतिभिः
ramaṇavasatibhiḥ |
Dative |
रमणवसतये
ramaṇavasataye रमणवसत्यै ramaṇavasatyai |
रमणवसतिभ्याम्
ramaṇavasatibhyām |
रमणवसतिभ्यः
ramaṇavasatibhyaḥ |
Ablative |
रमणवसतेः
ramaṇavasateḥ रमणवसत्याः ramaṇavasatyāḥ |
रमणवसतिभ्याम्
ramaṇavasatibhyām |
रमणवसतिभ्यः
ramaṇavasatibhyaḥ |
Genitive |
रमणवसतेः
ramaṇavasateḥ रमणवसत्याः ramaṇavasatyāḥ |
रमणवसत्योः
ramaṇavasatyoḥ |
रमणवसतीनाम्
ramaṇavasatīnām |
Locative |
रमणवसतौ
ramaṇavasatau रमणवसत्याम् ramaṇavasatyām |
रमणवसत्योः
ramaṇavasatyoḥ |
रमणवसतिषु
ramaṇavasatiṣu |