Sanskrit tools

Sanskrit declension


Declension of रमणवसति ramaṇavasati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमणवसतिः ramaṇavasatiḥ
रमणवसती ramaṇavasatī
रमणवसतयः ramaṇavasatayaḥ
Vocative रमणवसते ramaṇavasate
रमणवसती ramaṇavasatī
रमणवसतयः ramaṇavasatayaḥ
Accusative रमणवसतिम् ramaṇavasatim
रमणवसती ramaṇavasatī
रमणवसतीः ramaṇavasatīḥ
Instrumental रमणवसत्या ramaṇavasatyā
रमणवसतिभ्याम् ramaṇavasatibhyām
रमणवसतिभिः ramaṇavasatibhiḥ
Dative रमणवसतये ramaṇavasataye
रमणवसत्यै ramaṇavasatyai
रमणवसतिभ्याम् ramaṇavasatibhyām
रमणवसतिभ्यः ramaṇavasatibhyaḥ
Ablative रमणवसतेः ramaṇavasateḥ
रमणवसत्याः ramaṇavasatyāḥ
रमणवसतिभ्याम् ramaṇavasatibhyām
रमणवसतिभ्यः ramaṇavasatibhyaḥ
Genitive रमणवसतेः ramaṇavasateḥ
रमणवसत्याः ramaṇavasatyāḥ
रमणवसत्योः ramaṇavasatyoḥ
रमणवसतीनाम् ramaṇavasatīnām
Locative रमणवसतौ ramaṇavasatau
रमणवसत्याम् ramaṇavasatyām
रमणवसत्योः ramaṇavasatyoḥ
रमणवसतिषु ramaṇavasatiṣu