Sanskrit tools

Sanskrit declension


Declension of रमणासक्त ramaṇāsakta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमणासक्तः ramaṇāsaktaḥ
रमणासक्तौ ramaṇāsaktau
रमणासक्ताः ramaṇāsaktāḥ
Vocative रमणासक्त ramaṇāsakta
रमणासक्तौ ramaṇāsaktau
रमणासक्ताः ramaṇāsaktāḥ
Accusative रमणासक्तम् ramaṇāsaktam
रमणासक्तौ ramaṇāsaktau
रमणासक्तान् ramaṇāsaktān
Instrumental रमणासक्तेन ramaṇāsaktena
रमणासक्ताभ्याम् ramaṇāsaktābhyām
रमणासक्तैः ramaṇāsaktaiḥ
Dative रमणासक्ताय ramaṇāsaktāya
रमणासक्ताभ्याम् ramaṇāsaktābhyām
रमणासक्तेभ्यः ramaṇāsaktebhyaḥ
Ablative रमणासक्तात् ramaṇāsaktāt
रमणासक्ताभ्याम् ramaṇāsaktābhyām
रमणासक्तेभ्यः ramaṇāsaktebhyaḥ
Genitive रमणासक्तस्य ramaṇāsaktasya
रमणासक्तयोः ramaṇāsaktayoḥ
रमणासक्तानाम् ramaṇāsaktānām
Locative रमणासक्ते ramaṇāsakte
रमणासक्तयोः ramaṇāsaktayoḥ
रमणासक्तेषु ramaṇāsakteṣu