| Singular | Dual | Plural |
Nominative |
रमणासक्ता
ramaṇāsaktā
|
रमणासक्ते
ramaṇāsakte
|
रमणासक्ताः
ramaṇāsaktāḥ
|
Vocative |
रमणासक्ते
ramaṇāsakte
|
रमणासक्ते
ramaṇāsakte
|
रमणासक्ताः
ramaṇāsaktāḥ
|
Accusative |
रमणासक्ताम्
ramaṇāsaktām
|
रमणासक्ते
ramaṇāsakte
|
रमणासक्ताः
ramaṇāsaktāḥ
|
Instrumental |
रमणासक्तया
ramaṇāsaktayā
|
रमणासक्ताभ्याम्
ramaṇāsaktābhyām
|
रमणासक्ताभिः
ramaṇāsaktābhiḥ
|
Dative |
रमणासक्तायै
ramaṇāsaktāyai
|
रमणासक्ताभ्याम्
ramaṇāsaktābhyām
|
रमणासक्ताभ्यः
ramaṇāsaktābhyaḥ
|
Ablative |
रमणासक्तायाः
ramaṇāsaktāyāḥ
|
रमणासक्ताभ्याम्
ramaṇāsaktābhyām
|
रमणासक्ताभ्यः
ramaṇāsaktābhyaḥ
|
Genitive |
रमणासक्तायाः
ramaṇāsaktāyāḥ
|
रमणासक्तयोः
ramaṇāsaktayoḥ
|
रमणासक्तानाम्
ramaṇāsaktānām
|
Locative |
रमणासक्तायाम्
ramaṇāsaktāyām
|
रमणासक्तयोः
ramaṇāsaktayoḥ
|
रमणासक्तासु
ramaṇāsaktāsu
|