Sanskrit tools

Sanskrit declension


Declension of रमणासक्ता ramaṇāsaktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमणासक्ता ramaṇāsaktā
रमणासक्ते ramaṇāsakte
रमणासक्ताः ramaṇāsaktāḥ
Vocative रमणासक्ते ramaṇāsakte
रमणासक्ते ramaṇāsakte
रमणासक्ताः ramaṇāsaktāḥ
Accusative रमणासक्ताम् ramaṇāsaktām
रमणासक्ते ramaṇāsakte
रमणासक्ताः ramaṇāsaktāḥ
Instrumental रमणासक्तया ramaṇāsaktayā
रमणासक्ताभ्याम् ramaṇāsaktābhyām
रमणासक्ताभिः ramaṇāsaktābhiḥ
Dative रमणासक्तायै ramaṇāsaktāyai
रमणासक्ताभ्याम् ramaṇāsaktābhyām
रमणासक्ताभ्यः ramaṇāsaktābhyaḥ
Ablative रमणासक्तायाः ramaṇāsaktāyāḥ
रमणासक्ताभ्याम् ramaṇāsaktābhyām
रमणासक्ताभ्यः ramaṇāsaktābhyaḥ
Genitive रमणासक्तायाः ramaṇāsaktāyāḥ
रमणासक्तयोः ramaṇāsaktayoḥ
रमणासक्तानाम् ramaṇāsaktānām
Locative रमणासक्तायाम् ramaṇāsaktāyām
रमणासक्तयोः ramaṇāsaktayoḥ
रमणासक्तासु ramaṇāsaktāsu