Sanskrit tools

Sanskrit declension


Declension of रमणक ramaṇaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमणकः ramaṇakaḥ
रमणकौ ramaṇakau
रमणकाः ramaṇakāḥ
Vocative रमणक ramaṇaka
रमणकौ ramaṇakau
रमणकाः ramaṇakāḥ
Accusative रमणकम् ramaṇakam
रमणकौ ramaṇakau
रमणकान् ramaṇakān
Instrumental रमणकेन ramaṇakena
रमणकाभ्याम् ramaṇakābhyām
रमणकैः ramaṇakaiḥ
Dative रमणकाय ramaṇakāya
रमणकाभ्याम् ramaṇakābhyām
रमणकेभ्यः ramaṇakebhyaḥ
Ablative रमणकात् ramaṇakāt
रमणकाभ्याम् ramaṇakābhyām
रमणकेभ्यः ramaṇakebhyaḥ
Genitive रमणकस्य ramaṇakasya
रमणकयोः ramaṇakayoḥ
रमणकानाम् ramaṇakānām
Locative रमणके ramaṇake
रमणकयोः ramaṇakayoḥ
रमणकेषु ramaṇakeṣu