Sanskrit tools

Sanskrit declension


Declension of रमणक ramaṇaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमणकम् ramaṇakam
रमणके ramaṇake
रमणकानि ramaṇakāni
Vocative रमणक ramaṇaka
रमणके ramaṇake
रमणकानि ramaṇakāni
Accusative रमणकम् ramaṇakam
रमणके ramaṇake
रमणकानि ramaṇakāni
Instrumental रमणकेन ramaṇakena
रमणकाभ्याम् ramaṇakābhyām
रमणकैः ramaṇakaiḥ
Dative रमणकाय ramaṇakāya
रमणकाभ्याम् ramaṇakābhyām
रमणकेभ्यः ramaṇakebhyaḥ
Ablative रमणकात् ramaṇakāt
रमणकाभ्याम् ramaṇakābhyām
रमणकेभ्यः ramaṇakebhyaḥ
Genitive रमणकस्य ramaṇakasya
रमणकयोः ramaṇakayoḥ
रमणकानाम् ramaṇakānām
Locative रमणके ramaṇake
रमणकयोः ramaṇakayoḥ
रमणकेषु ramaṇakeṣu