Sanskrit tools

Sanskrit declension


Declension of रमणीसक्त ramaṇīsakta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमणीसक्तः ramaṇīsaktaḥ
रमणीसक्तौ ramaṇīsaktau
रमणीसक्ताः ramaṇīsaktāḥ
Vocative रमणीसक्त ramaṇīsakta
रमणीसक्तौ ramaṇīsaktau
रमणीसक्ताः ramaṇīsaktāḥ
Accusative रमणीसक्तम् ramaṇīsaktam
रमणीसक्तौ ramaṇīsaktau
रमणीसक्तान् ramaṇīsaktān
Instrumental रमणीसक्तेन ramaṇīsaktena
रमणीसक्ताभ्याम् ramaṇīsaktābhyām
रमणीसक्तैः ramaṇīsaktaiḥ
Dative रमणीसक्ताय ramaṇīsaktāya
रमणीसक्ताभ्याम् ramaṇīsaktābhyām
रमणीसक्तेभ्यः ramaṇīsaktebhyaḥ
Ablative रमणीसक्तात् ramaṇīsaktāt
रमणीसक्ताभ्याम् ramaṇīsaktābhyām
रमणीसक्तेभ्यः ramaṇīsaktebhyaḥ
Genitive रमणीसक्तस्य ramaṇīsaktasya
रमणीसक्तयोः ramaṇīsaktayoḥ
रमणीसक्तानाम् ramaṇīsaktānām
Locative रमणीसक्ते ramaṇīsakte
रमणीसक्तयोः ramaṇīsaktayoḥ
रमणीसक्तेषु ramaṇīsakteṣu