| Singular | Dual | Plural |
Nominative |
रमणीसक्ता
ramaṇīsaktā
|
रमणीसक्ते
ramaṇīsakte
|
रमणीसक्ताः
ramaṇīsaktāḥ
|
Vocative |
रमणीसक्ते
ramaṇīsakte
|
रमणीसक्ते
ramaṇīsakte
|
रमणीसक्ताः
ramaṇīsaktāḥ
|
Accusative |
रमणीसक्ताम्
ramaṇīsaktām
|
रमणीसक्ते
ramaṇīsakte
|
रमणीसक्ताः
ramaṇīsaktāḥ
|
Instrumental |
रमणीसक्तया
ramaṇīsaktayā
|
रमणीसक्ताभ्याम्
ramaṇīsaktābhyām
|
रमणीसक्ताभिः
ramaṇīsaktābhiḥ
|
Dative |
रमणीसक्तायै
ramaṇīsaktāyai
|
रमणीसक्ताभ्याम्
ramaṇīsaktābhyām
|
रमणीसक्ताभ्यः
ramaṇīsaktābhyaḥ
|
Ablative |
रमणीसक्तायाः
ramaṇīsaktāyāḥ
|
रमणीसक्ताभ्याम्
ramaṇīsaktābhyām
|
रमणीसक्ताभ्यः
ramaṇīsaktābhyaḥ
|
Genitive |
रमणीसक्तायाः
ramaṇīsaktāyāḥ
|
रमणीसक्तयोः
ramaṇīsaktayoḥ
|
रमणीसक्तानाम्
ramaṇīsaktānām
|
Locative |
रमणीसक्तायाम्
ramaṇīsaktāyām
|
रमणीसक्तयोः
ramaṇīsaktayoḥ
|
रमणीसक्तासु
ramaṇīsaktāsu
|