Sanskrit tools

Sanskrit declension


Declension of रमणीसक्ता ramaṇīsaktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमणीसक्ता ramaṇīsaktā
रमणीसक्ते ramaṇīsakte
रमणीसक्ताः ramaṇīsaktāḥ
Vocative रमणीसक्ते ramaṇīsakte
रमणीसक्ते ramaṇīsakte
रमणीसक्ताः ramaṇīsaktāḥ
Accusative रमणीसक्ताम् ramaṇīsaktām
रमणीसक्ते ramaṇīsakte
रमणीसक्ताः ramaṇīsaktāḥ
Instrumental रमणीसक्तया ramaṇīsaktayā
रमणीसक्ताभ्याम् ramaṇīsaktābhyām
रमणीसक्ताभिः ramaṇīsaktābhiḥ
Dative रमणीसक्तायै ramaṇīsaktāyai
रमणीसक्ताभ्याम् ramaṇīsaktābhyām
रमणीसक्ताभ्यः ramaṇīsaktābhyaḥ
Ablative रमणीसक्तायाः ramaṇīsaktāyāḥ
रमणीसक्ताभ्याम् ramaṇīsaktābhyām
रमणीसक्ताभ्यः ramaṇīsaktābhyaḥ
Genitive रमणीसक्तायाः ramaṇīsaktāyāḥ
रमणीसक्तयोः ramaṇīsaktayoḥ
रमणीसक्तानाम् ramaṇīsaktānām
Locative रमणीसक्तायाम् ramaṇīsaktāyām
रमणीसक्तयोः ramaṇīsaktayoḥ
रमणीसक्तासु ramaṇīsaktāsu