Sanskrit tools

Sanskrit declension


Declension of रमणीसक्त ramaṇīsakta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमणीसक्तम् ramaṇīsaktam
रमणीसक्ते ramaṇīsakte
रमणीसक्तानि ramaṇīsaktāni
Vocative रमणीसक्त ramaṇīsakta
रमणीसक्ते ramaṇīsakte
रमणीसक्तानि ramaṇīsaktāni
Accusative रमणीसक्तम् ramaṇīsaktam
रमणीसक्ते ramaṇīsakte
रमणीसक्तानि ramaṇīsaktāni
Instrumental रमणीसक्तेन ramaṇīsaktena
रमणीसक्ताभ्याम् ramaṇīsaktābhyām
रमणीसक्तैः ramaṇīsaktaiḥ
Dative रमणीसक्ताय ramaṇīsaktāya
रमणीसक्ताभ्याम् ramaṇīsaktābhyām
रमणीसक्तेभ्यः ramaṇīsaktebhyaḥ
Ablative रमणीसक्तात् ramaṇīsaktāt
रमणीसक्ताभ्याम् ramaṇīsaktābhyām
रमणीसक्तेभ्यः ramaṇīsaktebhyaḥ
Genitive रमणीसक्तस्य ramaṇīsaktasya
रमणीसक्तयोः ramaṇīsaktayoḥ
रमणीसक्तानाम् ramaṇīsaktānām
Locative रमणीसक्ते ramaṇīsakte
रमणीसक्तयोः ramaṇīsaktayoḥ
रमणीसक्तेषु ramaṇīsakteṣu