| Singular | Dual | Plural |
Nominative |
रमणीयचरणम्
ramaṇīyacaraṇam
|
रमणीयचरणे
ramaṇīyacaraṇe
|
रमणीयचरणानि
ramaṇīyacaraṇāni
|
Vocative |
रमणीयचरण
ramaṇīyacaraṇa
|
रमणीयचरणे
ramaṇīyacaraṇe
|
रमणीयचरणानि
ramaṇīyacaraṇāni
|
Accusative |
रमणीयचरणम्
ramaṇīyacaraṇam
|
रमणीयचरणे
ramaṇīyacaraṇe
|
रमणीयचरणानि
ramaṇīyacaraṇāni
|
Instrumental |
रमणीयचरणेन
ramaṇīyacaraṇena
|
रमणीयचरणाभ्याम्
ramaṇīyacaraṇābhyām
|
रमणीयचरणैः
ramaṇīyacaraṇaiḥ
|
Dative |
रमणीयचरणाय
ramaṇīyacaraṇāya
|
रमणीयचरणाभ्याम्
ramaṇīyacaraṇābhyām
|
रमणीयचरणेभ्यः
ramaṇīyacaraṇebhyaḥ
|
Ablative |
रमणीयचरणात्
ramaṇīyacaraṇāt
|
रमणीयचरणाभ्याम्
ramaṇīyacaraṇābhyām
|
रमणीयचरणेभ्यः
ramaṇīyacaraṇebhyaḥ
|
Genitive |
रमणीयचरणस्य
ramaṇīyacaraṇasya
|
रमणीयचरणयोः
ramaṇīyacaraṇayoḥ
|
रमणीयचरणानाम्
ramaṇīyacaraṇānām
|
Locative |
रमणीयचरणे
ramaṇīyacaraṇe
|
रमणीयचरणयोः
ramaṇīyacaraṇayoḥ
|
रमणीयचरणेषु
ramaṇīyacaraṇeṣu
|