Sanskrit tools

Sanskrit declension


Declension of रमणीयचरण ramaṇīyacaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमणीयचरणम् ramaṇīyacaraṇam
रमणीयचरणे ramaṇīyacaraṇe
रमणीयचरणानि ramaṇīyacaraṇāni
Vocative रमणीयचरण ramaṇīyacaraṇa
रमणीयचरणे ramaṇīyacaraṇe
रमणीयचरणानि ramaṇīyacaraṇāni
Accusative रमणीयचरणम् ramaṇīyacaraṇam
रमणीयचरणे ramaṇīyacaraṇe
रमणीयचरणानि ramaṇīyacaraṇāni
Instrumental रमणीयचरणेन ramaṇīyacaraṇena
रमणीयचरणाभ्याम् ramaṇīyacaraṇābhyām
रमणीयचरणैः ramaṇīyacaraṇaiḥ
Dative रमणीयचरणाय ramaṇīyacaraṇāya
रमणीयचरणाभ्याम् ramaṇīyacaraṇābhyām
रमणीयचरणेभ्यः ramaṇīyacaraṇebhyaḥ
Ablative रमणीयचरणात् ramaṇīyacaraṇāt
रमणीयचरणाभ्याम् ramaṇīyacaraṇābhyām
रमणीयचरणेभ्यः ramaṇīyacaraṇebhyaḥ
Genitive रमणीयचरणस्य ramaṇīyacaraṇasya
रमणीयचरणयोः ramaṇīyacaraṇayoḥ
रमणीयचरणानाम् ramaṇīyacaraṇānām
Locative रमणीयचरणे ramaṇīyacaraṇe
रमणीयचरणयोः ramaṇīyacaraṇayoḥ
रमणीयचरणेषु ramaṇīyacaraṇeṣu