Sanskrit tools

Sanskrit declension


Declension of रमणीयजन्मा ramaṇīyajanmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमणीयजन्मा ramaṇīyajanmā
रमणीयजन्मे ramaṇīyajanme
रमणीयजन्माः ramaṇīyajanmāḥ
Vocative रमणीयजन्मे ramaṇīyajanme
रमणीयजन्मे ramaṇīyajanme
रमणीयजन्माः ramaṇīyajanmāḥ
Accusative रमणीयजन्माम् ramaṇīyajanmām
रमणीयजन्मे ramaṇīyajanme
रमणीयजन्माः ramaṇīyajanmāḥ
Instrumental रमणीयजन्मया ramaṇīyajanmayā
रमणीयजन्माभ्याम् ramaṇīyajanmābhyām
रमणीयजन्माभिः ramaṇīyajanmābhiḥ
Dative रमणीयजन्मायै ramaṇīyajanmāyai
रमणीयजन्माभ्याम् ramaṇīyajanmābhyām
रमणीयजन्माभ्यः ramaṇīyajanmābhyaḥ
Ablative रमणीयजन्मायाः ramaṇīyajanmāyāḥ
रमणीयजन्माभ्याम् ramaṇīyajanmābhyām
रमणीयजन्माभ्यः ramaṇīyajanmābhyaḥ
Genitive रमणीयजन्मायाः ramaṇīyajanmāyāḥ
रमणीयजन्मयोः ramaṇīyajanmayoḥ
रमणीयजन्मानाम् ramaṇīyajanmānām
Locative रमणीयजन्मायाम् ramaṇīyajanmāyām
रमणीयजन्मयोः ramaṇīyajanmayoḥ
रमणीयजन्मासु ramaṇīyajanmāsu